B 117-8 Kaularahasya

Manuscript culture infobox

Filmed in: B 117/8
Title: Kaularahasya
Dimensions: 23 x 9.5 cm x 345 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2571
Remarks:

Reel No. B 117/8

Inventory No. 31870

Title Kaularahasya

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; fols. 17 and 333–342 are missing

Size 23.0 x 9.5 cm

Binding Hole

Folios 334

Lines per Folio 8

Foliation figures in the middle of the right-hand margin under the word rāma on the verso

Date of Copying NS 998

Place of Deposit NAK

Accession No. 5/2571

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śaśisuryyāgninayanaṃ (!) vibhum avyayam īśvaraṃ ||
praṇa(2)mya sarvvakartāraṃ tattvajñānaguṇāśrayaṃ ||

vicintya tasyopariśuklapadme
triko(3)ṇamadhye gurumūrttim āśrite ||
sa śuddhavastrābharaṇānulepā-
valābhayāḍyaṃ mana(4)sā smarāmi ||    ||

śrīdevy uvāca ||

trāhi trāhi mahādeva śaraṇāgatavatsalaḥ (!) ||
(5) sāhaṃkārā vayaṃ mūḍhā īśvarā iti vādina (!) || 1 ||

mahākāla kathaṃ jñeyaḥ kathaṃ (6) mūrttir bhavec chivaḥ ||
mūktaya (!) katidhā devi<ref>This must be deva.</ref> śreṣṭhā kā kiṃ ca sādhanaṃ || 2 || (fol. 1v1–6)

End

aghorāstrasya maṃtreṇa jalaṃ saṃśodhyate budhaiḥ ||
siṃcanaṃ pibate (!) tatra (9) sarvakleṣaṃ (!) praṇaśyati ||
japanāt siddhyati sarvaṃ kāryyaṃ karma ca labhyate ||
aghorāstra(345r1)m idaṃ proktaṃ mama krodhād vinirgataṃ ||

saptoccāraṇamātreṇa ṣo(chānyāsaphalaṃ) labhe(2)t ||    || (fol. 344v8–345r2)

Colophon

iti śrīkaularahasye sarvāgamottare śrīdeva-aghorāstramahimā(3)varṇanaṃ nāma catusaptitama (!) paṭalaḥ samāptaś cāyaṃ kaularahasyagraṃthaṃ (!) śubham || 74 ||

(4) nepālavarṣe vasunandanande
nabhe ca kṛṣṇaś ca pakṣe ||
śanau ca vāre paṃcamī ti(5)thau tu ||
idaṃ ca pustaṃ likhitaṃ supūrṇam

umādhareṇa kavirāja tena ||    ||<ref>This verse is not quite metrical.</ref> (fol. 345r2–3)

Microfilm Details

Reel No. B 117/8

Date of Filming 07-10-1971

Exposures 342

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 152v–153r, 323v–324r and 331v–332r, three exposures of fols. 76v–77r

Catalogued by BK

Date 10-10-2006


<references/>