B 117-8 Kaularahasya
Manuscript culture infobox
Filmed in: B 117/8
Title: Kaularahasya
Dimensions: 23 x 9.5 cm x 345 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2571
Remarks:
Reel No. B 117/8
Inventory No. 31870
Title Kaularahasya
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; fols. 17 and 333–342 are missing
Size 23.0 x 9.5 cm
Binding Hole
Folios 334
Lines per Folio 8
Foliation figures in the middle of the right-hand margin under the word rāma on the verso
Date of Copying NS 998
Place of Deposit NAK
Accession No. 5/2571
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śaśisuryyāgninayanaṃ (!) vibhum avyayam īśvaraṃ ||
praṇa(2)mya sarvvakartāraṃ tattvajñānaguṇāśrayaṃ ||
vicintya tasyopariśuklapadme
triko(3)ṇamadhye gurumūrttim āśrite ||
sa śuddhavastrābharaṇānulepā-
valābhayāḍyaṃ mana(4)sā smarāmi || ||
śrīdevy uvāca ||
trāhi trāhi mahādeva śaraṇāgatavatsalaḥ (!) ||
(5) sāhaṃkārā vayaṃ mūḍhā īśvarā iti vādina (!) || 1 ||
mahākāla kathaṃ jñeyaḥ kathaṃ (6) mūrttir bhavec chivaḥ ||
mūktaya (!) katidhā devi<ref>This must be deva.</ref> śreṣṭhā kā kiṃ ca sādhanaṃ || 2 || (fol. 1v1–6)
End
aghorāstrasya maṃtreṇa jalaṃ saṃśodhyate budhaiḥ ||
siṃcanaṃ pibate (!) tatra (9) sarvakleṣaṃ (!) praṇaśyati ||
japanāt siddhyati sarvaṃ kāryyaṃ karma ca labhyate ||
aghorāstra(345r1)m idaṃ proktaṃ mama krodhād vinirgataṃ ||
saptoccāraṇamātreṇa ṣo(chānyāsaphalaṃ) labhe(2)t || || (fol. 344v8–345r2)
Colophon
iti śrīkaularahasye sarvāgamottare śrīdeva-aghorāstramahimā(3)varṇanaṃ nāma catusaptitama (!) paṭalaḥ samāptaś cāyaṃ kaularahasyagraṃthaṃ (!) śubham || 74 ||
(4) nepālavarṣe vasunandanande
nabhe ca kṛṣṇaś ca pakṣe ||
śanau ca vāre paṃcamī ti(5)thau tu ||
idaṃ ca pustaṃ likhitaṃ supūrṇam
umādhareṇa kavirāja tena || ||<ref>This verse is not quite metrical.</ref> (fol. 345r2–3)
Microfilm Details
Reel No. B 117/8
Date of Filming 07-10-1971
Exposures 342
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 152v–153r, 323v–324r and 331v–332r, three exposures of fols. 76v–77r
Catalogued by BK
Date 10-10-2006
<references/>